108 chants of Saraswati Devi लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
108 chants of Saraswati Devi लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

बुधवार, 15 अगस्त 2018

सरस्वती देवी के १०८ मंत्र , 108 chants of Saraswati Devi

Astrology in hindi                  
सरस्वती देवी के १०८ मंत्र,

अर्हद्वक्त्राब्जसंभूतां, गणाधीशावतारितां ।
महर्षिधारितां स्तोष्ये, नाम्नामष्टशतेन गां ।।

१. ॐ ह्रीं श्री आदिब्रह्ममुखाम्भोज प्रभवायै नमः । 

२. ॐ ह्रीं द्वादशांगिन्यै नमः ।
 
३. ॐ ह्रीं सर्वभाषायै नमः ।

४. ॐ ह्रीं वाण्यै नमः ।

५. ॐ ह्रीं शारदायै नमः । 

६.ॐ ह्रीं गिरे नमः ।

७.ॐ ह्रीं सरस्वत्यै नमः । 

८.ॐ ह्रीं ब्राह्म्यै नमः । 

९.ॐ ह्रीं वाग्देवतायै नमः । 

१०. ॐ ह्रीं देव्यै नमः । 

११. ॐ ह्रीं भारत्यै नमः ।

१२. ॐ ह्रीं श्रीनिवासिन्यै नमः ।

१३. ॐ ह्रीं आचारसूत्रकृतपादायै नमः ।

१४. ॐ ह्रीं स्थानसमवायांगजंघायै नमः । 

१५. ॐ ह्रीं व्याख्याप्रज्ञप्ति-ज्ञातृ-धर्मकथांग चारूरुभासुरायै नमः ।

१६. ॐ ह्रीं उपासकांगसन्मध्यायै नमः । 

१७. ॐ ह्रीं अंतकृद्दशांगनाभिकायै नमः । 

१८. ॐ ह्रीं अनुत्तरोपपत्तिदशप्रश्नव्याकरणस्तन्यै नमः ।

१९. ॐ ह्रीं विपाकसूत्रसद्वक्षसे नमः । 

२०. ॐ ह्रीं दृष्टिवादांगवंâधरायै नमः । 

२१. ॐ ह्रीं परिकर्ममहासूत्रविपुलांसविराजितायै नमः । 

२२. ॐ ह्रीं चन्द्रमार्तंडप्रज्ञप्तिभास्वद्बाहुसुबल्ल्यै नमः । 

२३. ॐ ह्रीं जम्बूद्वीपसागरप्रज्ञप्तिसत्करायै नमः । 

२४. ॐ ह्रीं व्याख्याप्रज्ञप्तिविभ्राजत्पंचशाखामनोहरायै नमः ।

२५. ॐ ह्रीं पूर्वानुयोगवदनायै नमः । 

२६. ॐ ह्रीं पूर्वाख्यचिबुकांचितायै नमः ।

२७. ॐ ह्रीं उत्पादपूर्वसन्नासायै नमः । 

२८. ॐ ह्रीं अग्रायणीयदंतायै नमः । 

२९. ॐ ह्रीं वीर्यानुप्रवाद-अस्तिनास्तिप्रवादोष्ठायै नमः .।

३०. ॐ ह्रीं ज्ञानप्रवादकपोलायै नमः । 

३१. ॐ ह्रीं सत्यप्रवादरसनायै नमः ।

३२. ॐ ह्रीं आत्मप्रवादमहाहनवे नमः । 

३३. ॐ ह्रीं कर्मप्रवादसत्तालवे नमः । 

३४. ॐ ह्रीं प्रत्याख्यानललाटायै नमः । 

३५. ॐ ह्रीं विद्यानुवाद-कल्याणनामधेयसुलोचनायै नमः । 

३६. ॐ ह्रीं प्राणावाय-क्रियाविशालपूर्वभ्रूधनुर्लतायै नमः । 

३७. ॐ ह्रीं लोकबिन्दुमहासारचूलिकाश्रवणद्वयायै नमः । 

३८. ॐ ह्रीं स्थलगाख्यलसच्छीर्षायै नमः । 

३९. ॐ ह्रीं जलगाख्यमहाकचायै नमः । 

४०. ॐ ह्रीं मायागतसुलावण्यायै नमः । 

४१. ॐ ह्रीं रूपगाख्यसुरूपिण्यै नमः । 

४२. ॐ ह्रीं आकाशगतसौंदर्यायै नमः । 

४३. ॐ ह्रीं श्रीकलापिसुवाहनायै नमः । 

४४. ॐ ह्रीं निश्चयव्यवहारदृङ्नूपुरायै नमः । 

४५. ॐ ह्रीं बोधमेखलायै नमः । 

४६. ॐ ह्रीं सम्यक् चारित्रशीलहारायै नमः । 

४७. ॐ ह्रीं महोज्ज्वलायै नमः । 

४८. ॐ ह्रीं नैगमामोघकेयूरायै नमः । 

४९. ॐ ह्रीं संग्रहानघचोलकायै नमः । 

५०. ॐ ह्रीं व्यवहारोद्घकटकायै नमः । 

५१. ॐ ह्रीं ऋजुसूत्रसुकंकणायै नमः । 

५२. ॐ ह्रीं शब्दोज्ज्वलमहापाशायै नमः । 

५३. ॐ ह्रीं समभिरूढमहांकुशायै नमः । 

५४. ॐ ह्रीं एवंभूतसन्मुद्रायै नमः ।

 ५५. ॐ ह्रीं दशधर्ममहाम्बरायै नमः । 

५६. ॐ ह्रीं जपमालाल-सद्हस्तायै नमः । 

५७. ॐ ह्रीं पुस्तकांकितसत्करायै नमः । 

५८. ॐ ह्रीं नयप्रमाणताटंकायै नमः ।

५९. ॐ ह्रीं प्रमाणद्वयकर्णिकायै नमः । 

६०. ॐ ह्रीं केवलज्ञानमुकुटायै नमः । 

६१. ॐ ह्रीं शुक्लध्यानविशेषकायै नमः । 

६२. ॐ ह्रीं स्यात्कारप्राणजीवन्त्यै नमः । 

६३. ॐ ह्रीं चिदुपादेयभाषिण्यै नमः । 

६४. ॐ ह्रीं अनेकांतात्मकानंदपद्मासननिवासिन्यै नमः । 

६५. ॐ ह्रीं सप्तभंगीसितच्छत्रायै नमः । 

६६. ॐ ह्रीं नयषट्कप्रदीपिकायै नमः । 

६७. ॐ ह्रीं द्रव्यार्थिकनयानूनपर्यायार्थिकचामरायै नमः । 

६८. ॐ ह्रीं कैवल्यकामिन्यै नमः । 

६९. ॐ ह्रीं ज्योतिर्मय्यै नमः । 

७०. ॐ ह्रीं वाङ्मयरूपिण्यै नमः । 

७१. ॐ ह्रीं पूर्वापराविरुद्धायै नमः । 

७२. ॐ ह्रीं गवे नमः । 

७३. ॐ ह्रीं श्रुत्यै नमः । 

७४. ॐ ह्रीं देवाधिदेवतायै नमः । 

७५. ॐ ह्रीं त्रिलोकमंगलायै नमः । 

७६. ॐ ह्रीं भव्यशरण्यायै नमः । 

७७. ॐ ह्रीं सर्ववंदितायै नमः । 

७८. ॐ ह्रीं बोधमूर्तये नमः । 

७९. ॐ ह्रीं शब्दमूर्तये नमः । 

८०. ॐ ह्रीं चिदानन्दैकरूपिण्यै नमः । 

८१. ॐ ह्रीं शारदायै नमः । 

८२. ॐ ह्रीं वरदायै नमः । 

८३. ॐ ह्रीं नित्यायै नमः । 

८४. ॐ ह्रीं भुक्तिमुक्तिफलप्रदायै नमः ।

८५. ॐ ह्रीं वागीश्वर्यै नमः । 

८६. ॐ ह्रीं विश्वरूपायै नमः ।

८७. ॐ ह्रीं शब्दब्रह्मस्वरूपिण्यै नमः । 

८८. ॐ ह्रीं शुभंकर्यै नमः । 

८९. ॐ ह्रीं हितंकर्यै नमः ।

९०. ॐ ह्रीं श्रीकर्यै नमः ।

९१. ॐ ह्रीं शंकर्यै नमः । 

९२. ॐ ह्रीं सत्यै नमः ।

९३. ॐ ह्रीं सर्वपापक्षयंकर्यै नमः । 

९४. ॐ ह्रीं शिवंकर्यै नमः । 

९५. ॐ ह्रीं महेश्वर्यै नमः ।

९६. ॐ ह्रीं विद्यायै नमः । 

९७. ॐ ह्रीं दिव्यध्वन्ये नमः ।

९८. ॐ ह्रीं मात्रे नमः । 

९९. ॐ ह्रीं विद्वदाल्हाददायिन्यै नमः । 

१००. ॐ ह्रीं कलायै नमः । 

१०१. ॐ ह्रीं भगवत्यै नमः । 

१०२. ॐ ह्रीं दीप्तायै नमः । 

१०३. ॐ ह्रीं सर्वशोकप्रणाशिन्यै नमः । 

१०४. ॐ ह्रीं महर्षिधारिण्यै नमः ।

१०५. ॐ ह्रीं पूतायै नमः ।
         
१०६. ॐ ह्रीं गणाधीशावतारितायै नमः । 

१०७. ॐ ह्रीं ब्रह्मलोकस्थिरावासायै नमः ।

१०८. ॐ ह्रीं द्वादशाम्नाय देवतायै नमः ।

इदमष्टोत्तरशतं , भारत्याः प्रतिवासरं ।
य प्रकीर्तयते भक्त्या , स वै वेदांतगो भवेत् ।। १ ।।

कवित्वं गमकत्वं च , वादितां वाग्मितामपि ।
समाप्नुयादिदं स्तोत्र-मधीयानो निरंतरं ।। २ ।।

आयुष्यं यशस्यं च , स्तोत्रमेतदनुस्मरन् ।
श्रुतकेवलितां लब्ध्वा , सूरिर्ब्रम्ह भजेत्परं ।। ३ ।।

                                      सरस्वती अभिषेक भाग-1
शार्दूलविक्रीडित छन्द-

भाषासर्वमयो ध्वनिर्जिनपतेर्दिव्यध्वनिर्गीयते।
आनन्त्यार्थसुभृत् मनोगततमो हंति क्षणात्प्राणिनः।।

दिव्यस्थानगतामसंख्यजनतामाल्हादयन् निःसृतः।
ते दिव्यध्वनयस्त्रिलोकसुखदाः कुर्वन्तु नो मंगलम् ।।१।।

(पुष्पांजलिं क्षिपेत् )
जलाभिषेक-

व्योमापगादितीर्थोद्भवेनातिस्वच्छवारिणा।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम् ।।

ॐ ह्रीं श्रीं क्लीं ऐं अरहं पवित्रतरजलेन सरस्वती देवीं अभिषेचयामि स्वाहा।। उदक.

इक्षुरसाभिषेक-

सद्यः पीलितपुण्ड्रेक्षुरसेन शर्वâरादिना।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम् ।।

ॐ ह्रीं श्रीं क्लीं ऐंअरहं इक्षुरसेन सरस्वती देवीं अभिषेचयामि स्वाहा। उदक..

घृताभिषेक-

कनत्काञ्चनवर्णेन सद्यःसंतप्तसर्पिषा।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम् ।।

ॐ ह्रीं श्रीं क्लीं ऐंअरहं सरस्वती देवीं अभिषेचयामि स्वाहा।। उदक......
दुग्धाभिषेक-

सद्गोक्षीरप्रवाहेन शुक्लध्यानाकरेण वा।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम्।।

ॐ ह्रीं श्रीं क्लीं ऐं अरहं दुग्धेन सरस्वती देवीं अभिषेचयामि स्वाहा। उदक.......

दध्नाभिषेक-
हिमपिण्डसमानेन दध्ना पुण्यफलेन वा।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम् ।।

ॐ ह्रीं श्रीं क्लीं ऐें अरहं दध्ना सरस्वती देवीं अभिषेचयामि स्वाहा। उदक.......
चतुष्कोण कलश जलाभिषेक
हेमोत्पन्नचतुः कुम्भैर्नानातीर्थाम्बुवारिभिः।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम् ।।
 
ॐ ह्रीं श्रीं क्लीं ऐें अरहं चतुष्कोणकलशेन सरस्वती देवीं अभिषेचयामि स्वाहा। उदक..

सुगन्धित जलाभिषेक-
दिव्यद्रव्यौघमिश्रेण सुगन्धेनाच्छवारिणा।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम्।।

ॐ ह्रीं श्रीं क्लीं ऐं अरहं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं द्रां द्रां द्रीं द्रीं द्रावय द्रावय झं झं झ्वीं क्ष्वीं हं सः सुगन्धित जलेन सरस्वतीदेवीं अभिषेचयामि स्वाहा। उदक......

पूर्णार्घ-

इतिश्रीभारती जैनीं येऽभिषिच्य यजन्ति ते।
विज्ञाय द्वादशाङ्गानि वै स्युः केवलिनोऽचिरात् ।।

उदक.....जिनगृहे जिनवाचमहंयजे। ॐ ह्रीं सरस्वती देव्यै पूर्णार्घं निर्वपामीति स्वाहा।
                           
Astrology in hindi                ,

#मोक्ष सिद्धांत, #Theory of Moksha, #मुक्ति एवं #आत्मा की #स्वतंत्रता का विश्लेषण

मोक्ष सिद्धांत (Theory of Moksha) – मुक्ति एवं आत्मा की स्वतंत्रता का विश्लेषण मोक्ष सिद्धांत (Theory of Moksha) – मुक्ति एवं आत्मा की स्वतं...